B 190-28 Pavitrārohaṇavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 190/28
Title: Pavitrārohaṇavidhi
Dimensions: 19.5 x 6 cm x 41 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/789
Remarks:
Reel No. B 190-28 Inventory No. 52920
Title Pavitrārohaṇavidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material thyasaphu
State incomplete
Size 19.5 x 6.0 cm
Folios 42
Lines per Folio 26
Illustrations 1
Place of Deposit NAK
Accession No. 1/1696-789
Manuscript Features
Excerpts
Beginning
❖ aiṁ hrīṁ śrīṁ khphreṁ hsauṁ śrīgurupādukāṃ ||(2)
hottra uttarābhimukhakramena tri(3)kona, ṣaṭkoṇa caturasra, vṛttaṃvā (4)yathākāmya viśeṣeṇa, kuṇḍa kṛ(5)tvā, nāgālaṃkṛta mekhalā traya(6)nāmvita, yonyādiyuktāṃ salakṣa(7)ṇaṃ, tṛdaśaḍāmarādi tantroktena(8) kṛtvā, vīrabhasmachaṭā yāgena (9) raktacandanādi mṛga ghana kāśmī(10)ra śrīkhaṇḍahetunā ghṛṣṭa karddame(11)nopalipya, tadupari,
siddha śrī(12)cakraṃ sindūrena likhitvā puṣpa(13)bhājanaṃ kārayet || || (exp. 1rt1-13)
«Extract:»
❖ śrīcaṇḍakāpālinyai namaḥ || (2)
śrīdevyaiḥ namo nityāyai namaḥ || (3)
aiṁ 5 namaḥ śrīgurupādukebhya || (4)
atha pavitrārohavidhi || || (5)
pra⟪ma⟫thamasaṃ, ||
mātṛkānyāsa mūlamantranyāsa yāṅava deva(6) sere || (exp. 24rt1-6)
End
nūnā(19)dhikaṃ yathāpūjā yadi chidramachi(20)drakaṃ ||
saṃpūrṇṇaṃ sarvvabhāvena kṣamya(21)tāṃ parameśvara ||
gacha 2 gaṇāḥ sa(22)rvvasva svasthānaṃ gataṃ layaṃ |
raktaḥ(23)maheśāni punarā vijayāya ca || (24)
anyonyaṃ vīrajana namaskāraṃ || (25)
tālatrayaṃ || thvate dīpayāgara(26)na saṃkṣepaṃ || (exp. 43 lft 18-26)
Colophon
(fol. )
Microfilm Details
Reel No. B 190/28
Date of Filming 28-01-1972
Exposures 43
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/RS
Date 05-08-2005
Bibliography