B 190-28 Pavitrārohaṇavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 190/28
Title: Pavitrārohaṇavidhi
Dimensions: 19.5 x 6 cm x 41 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/789
Remarks:


Reel No. B 190-28 Inventory No. 52920

Title Pavitrārohaṇavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 19.5 x 6.0 cm

Folios 42

Lines per Folio 26

Illustrations 1

Place of Deposit NAK

Accession No. 1/1696-789

Manuscript Features

Excerpts

Beginning

❖ aiṁ hrīṁ śrīṁ khphreṁ hsauṁ śrīgurupādukāṃ ||(2)

hottra uttarābhimukhakramena tri(3)kona, ṣaṭkoṇa caturasra, vṛttaṃvā (4)yathākāmya viśeṣeṇa, kuṇḍa kṛ(5)tvā, nāgālaṃkṛta mekhalā traya(6)nāmvita, yonyādiyuktāṃ salakṣa(7)ṇaṃ, tṛdaśaḍāmarādi tantroktena(8) kṛtvā, vīrabhasmachaṭā yāgena (9) raktacandanādi mṛga ghana kāśmī(10)ra śrīkhaṇḍahetunā ghṛṣṭa karddame(11)nopalipya, tadupari,

siddha śrī(12)cakraṃ sindūrena likhitvā puṣpa(13)bhājanaṃ kārayet || || (exp. 1rt1-13)

«Extract:»

❖ śrīcaṇḍakāpālinyai namaḥ || (2)

śrīdevyaiḥ namo nityāyai namaḥ || (3)

aiṁ 5 namaḥ śrīgurupādukebhya || (4)

atha pavitrārohavidhi || || (5)

pra⟪ma⟫thamasaṃ, ||

mātṛkānyāsa mūlamantranyāsa yāṅava deva(6) sere || (exp. 24rt1-6)

End

nūnā(19)dhikaṃ yathāpūjā yadi chidramachi(20)drakaṃ ||

saṃpūrṇṇaṃ sarvvabhāvena kṣamya(21)tāṃ parameśvara ||

gacha 2 gaṇāḥ sa(22)rvvasva svasthānaṃ gataṃ layaṃ |

raktaḥ(23)maheśāni punarā vijayāya ca || (24)

anyonyaṃ vīrajana namaskāraṃ || (25)

tālatrayaṃ || thvate dīpayāgara(26)na saṃkṣepaṃ || (exp. 43 lft 18-26)

Colophon

(fol. )

Microfilm Details

Reel No. B 190/28

Date of Filming 28-01-1972

Exposures 43

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 05-08-2005

Bibliography